गूर्वक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्वकः
गूर्वकौ
गूर्वकाः
सम्बोधन
गूर्वक
गूर्वकौ
गूर्वकाः
द्वितीया
गूर्वकम्
गूर्वकौ
गूर्वकान्
तृतीया
गूर्वकेण
गूर्वकाभ्याम्
गूर्वकैः
चतुर्थी
गूर्वकाय
गूर्वकाभ्याम्
गूर्वकेभ्यः
पञ्चमी
गूर्वकात् / गूर्वकाद्
गूर्वकाभ्याम्
गूर्वकेभ्यः
षष्ठी
गूर्वकस्य
गूर्वकयोः
गूर्वकाणाम्
सप्तमी
गूर्वके
गूर्वकयोः
गूर्वकेषु
 
एक
द्वि
बहु
प्रथमा
गूर्वकः
गूर्वकौ
गूर्वकाः
सम्बोधन
गूर्वक
गूर्वकौ
गूर्वकाः
द्वितीया
गूर्वकम्
गूर्वकौ
गूर्वकान्
तृतीया
गूर्वकेण
गूर्वकाभ्याम्
गूर्वकैः
चतुर्थी
गूर्वकाय
गूर्वकाभ्याम्
गूर्वकेभ्यः
पञ्चमी
गूर्वकात् / गूर्वकाद्
गूर्वकाभ्याम्
गूर्वकेभ्यः
षष्ठी
गूर्वकस्य
गूर्वकयोः
गूर्वकाणाम्
सप्तमी
गूर्वके
गूर्वकयोः
गूर्वकेषु


अन्याः