गूर्यमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्यमाणः
गूर्यमाणौ
गूर्यमाणाः
सम्बोधन
गूर्यमाण
गूर्यमाणौ
गूर्यमाणाः
द्वितीया
गूर्यमाणम्
गूर्यमाणौ
गूर्यमाणान्
तृतीया
गूर्यमाणेन
गूर्यमाणाभ्याम्
गूर्यमाणैः
चतुर्थी
गूर्यमाणाय
गूर्यमाणाभ्याम्
गूर्यमाणेभ्यः
पञ्चमी
गूर्यमाणात् / गूर्यमाणाद्
गूर्यमाणाभ्याम्
गूर्यमाणेभ्यः
षष्ठी
गूर्यमाणस्य
गूर्यमाणयोः
गूर्यमाणानाम्
सप्तमी
गूर्यमाणे
गूर्यमाणयोः
गूर्यमाणेषु
 
एक
द्वि
बहु
प्रथमा
गूर्यमाणः
गूर्यमाणौ
गूर्यमाणाः
सम्बोधन
गूर्यमाण
गूर्यमाणौ
गूर्यमाणाः
द्वितीया
गूर्यमाणम्
गूर्यमाणौ
गूर्यमाणान्
तृतीया
गूर्यमाणेन
गूर्यमाणाभ्याम्
गूर्यमाणैः
चतुर्थी
गूर्यमाणाय
गूर्यमाणाभ्याम्
गूर्यमाणेभ्यः
पञ्चमी
गूर्यमाणात् / गूर्यमाणाद्
गूर्यमाणाभ्याम्
गूर्यमाणेभ्यः
षष्ठी
गूर्यमाणस्य
गूर्यमाणयोः
गूर्यमाणानाम्
सप्तमी
गूर्यमाणे
गूर्यमाणयोः
गूर्यमाणेषु


अन्याः