गूरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूरितव्यः
गूरितव्यौ
गूरितव्याः
सम्बोधन
गूरितव्य
गूरितव्यौ
गूरितव्याः
द्वितीया
गूरितव्यम्
गूरितव्यौ
गूरितव्यान्
तृतीया
गूरितव्येन
गूरितव्याभ्याम्
गूरितव्यैः
चतुर्थी
गूरितव्याय
गूरितव्याभ्याम्
गूरितव्येभ्यः
पञ्चमी
गूरितव्यात् / गूरितव्याद्
गूरितव्याभ्याम्
गूरितव्येभ्यः
षष्ठी
गूरितव्यस्य
गूरितव्ययोः
गूरितव्यानाम्
सप्तमी
गूरितव्ये
गूरितव्ययोः
गूरितव्येषु
 
एक
द्वि
बहु
प्रथमा
गूरितव्यः
गूरितव्यौ
गूरितव्याः
सम्बोधन
गूरितव्य
गूरितव्यौ
गूरितव्याः
द्वितीया
गूरितव्यम्
गूरितव्यौ
गूरितव्यान्
तृतीया
गूरितव्येन
गूरितव्याभ्याम्
गूरितव्यैः
चतुर्थी
गूरितव्याय
गूरितव्याभ्याम्
गूरितव्येभ्यः
पञ्चमी
गूरितव्यात् / गूरितव्याद्
गूरितव्याभ्याम्
गूरितव्येभ्यः
षष्ठी
गूरितव्यस्य
गूरितव्ययोः
गूरितव्यानाम्
सप्तमी
गूरितव्ये
गूरितव्ययोः
गूरितव्येषु


अन्याः