गूरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूरणीयः
गूरणीयौ
गूरणीयाः
सम्बोधन
गूरणीय
गूरणीयौ
गूरणीयाः
द्वितीया
गूरणीयम्
गूरणीयौ
गूरणीयान्
तृतीया
गूरणीयेन
गूरणीयाभ्याम्
गूरणीयैः
चतुर्थी
गूरणीयाय
गूरणीयाभ्याम्
गूरणीयेभ्यः
पञ्चमी
गूरणीयात् / गूरणीयाद्
गूरणीयाभ्याम्
गूरणीयेभ्यः
षष्ठी
गूरणीयस्य
गूरणीययोः
गूरणीयानाम्
सप्तमी
गूरणीये
गूरणीययोः
गूरणीयेषु
 
एक
द्वि
बहु
प्रथमा
गूरणीयः
गूरणीयौ
गूरणीयाः
सम्बोधन
गूरणीय
गूरणीयौ
गूरणीयाः
द्वितीया
गूरणीयम्
गूरणीयौ
गूरणीयान्
तृतीया
गूरणीयेन
गूरणीयाभ्याम्
गूरणीयैः
चतुर्थी
गूरणीयाय
गूरणीयाभ्याम्
गूरणीयेभ्यः
पञ्चमी
गूरणीयात् / गूरणीयाद्
गूरणीयाभ्याम्
गूरणीयेभ्यः
षष्ठी
गूरणीयस्य
गूरणीययोः
गूरणीयानाम्
सप्तमी
गूरणीये
गूरणीययोः
गूरणीयेषु


अन्याः