गूरक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूरकः
गूरकौ
गूरकाः
सम्बोधन
गूरक
गूरकौ
गूरकाः
द्वितीया
गूरकम्
गूरकौ
गूरकान्
तृतीया
गूरकेण
गूरकाभ्याम्
गूरकैः
चतुर्थी
गूरकाय
गूरकाभ्याम्
गूरकेभ्यः
पञ्चमी
गूरकात् / गूरकाद्
गूरकाभ्याम्
गूरकेभ्यः
षष्ठी
गूरकस्य
गूरकयोः
गूरकाणाम्
सप्तमी
गूरके
गूरकयोः
गूरकेषु
 
एक
द्वि
बहु
प्रथमा
गूरकः
गूरकौ
गूरकाः
सम्बोधन
गूरक
गूरकौ
गूरकाः
द्वितीया
गूरकम्
गूरकौ
गूरकान्
तृतीया
गूरकेण
गूरकाभ्याम्
गूरकैः
चतुर्थी
गूरकाय
गूरकाभ्याम्
गूरकेभ्यः
पञ्चमी
गूरकात् / गूरकाद्
गूरकाभ्याम्
गूरकेभ्यः
षष्ठी
गूरकस्य
गूरकयोः
गूरकाणाम्
सप्तमी
गूरके
गूरकयोः
गूरकेषु


अन्याः