गूढवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूढवान्
गूढवन्तौ
गूढवन्तः
सम्बोधन
गूढवन्
गूढवन्तौ
गूढवन्तः
द्वितीया
गूढवन्तम्
गूढवन्तौ
गूढवतः
तृतीया
गूढवता
गूढवद्भ्याम्
गूढवद्भिः
चतुर्थी
गूढवते
गूढवद्भ्याम्
गूढवद्भ्यः
पञ्चमी
गूढवतः
गूढवद्भ्याम्
गूढवद्भ्यः
षष्ठी
गूढवतः
गूढवतोः
गूढवताम्
सप्तमी
गूढवति
गूढवतोः
गूढवत्सु
 
एक
द्वि
बहु
प्रथमा
गूढवान्
गूढवन्तौ
गूढवन्तः
सम्बोधन
गूढवन्
गूढवन्तौ
गूढवन्तः
द्वितीया
गूढवन्तम्
गूढवन्तौ
गूढवतः
तृतीया
गूढवता
गूढवद्भ्याम्
गूढवद्भिः
चतुर्थी
गूढवते
गूढवद्भ्याम्
गूढवद्भ्यः
पञ्चमी
गूढवतः
गूढवद्भ्याम्
गूढवद्भ्यः
षष्ठी
गूढवतः
गूढवतोः
गूढवताम्
सप्तमी
गूढवति
गूढवतोः
गूढवत्सु


अन्याः