गूढ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूढः
गूढौ
गूढाः
सम्बोधन
गूढ
गूढौ
गूढाः
द्वितीया
गूढम्
गूढौ
गूढान्
तृतीया
गूढेन
गूढाभ्याम्
गूढैः
चतुर्थी
गूढाय
गूढाभ्याम्
गूढेभ्यः
पञ्चमी
गूढात् / गूढाद्
गूढाभ्याम्
गूढेभ्यः
षष्ठी
गूढस्य
गूढयोः
गूढानाम्
सप्तमी
गूढे
गूढयोः
गूढेषु
 
एक
द्वि
बहु
प्रथमा
गूढः
गूढौ
गूढाः
सम्बोधन
गूढ
गूढौ
गूढाः
द्वितीया
गूढम्
गूढौ
गूढान्
तृतीया
गूढेन
गूढाभ्याम्
गूढैः
चतुर्थी
गूढाय
गूढाभ्याम्
गूढेभ्यः
पञ्चमी
गूढात् / गूढाद्
गूढाभ्याम्
गूढेभ्यः
षष्ठी
गूढस्य
गूढयोः
गूढानाम्
सप्तमी
गूढे
गूढयोः
गूढेषु


अन्याः