गुह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुह्यः
गुह्यौ
गुह्याः
सम्बोधन
गुह्य
गुह्यौ
गुह्याः
द्वितीया
गुह्यम्
गुह्यौ
गुह्यान्
तृतीया
गुह्येन
गुह्याभ्याम्
गुह्यैः
चतुर्थी
गुह्याय
गुह्याभ्याम्
गुह्येभ्यः
पञ्चमी
गुह्यात् / गुह्याद्
गुह्याभ्याम्
गुह्येभ्यः
षष्ठी
गुह्यस्य
गुह्ययोः
गुह्यानाम्
सप्तमी
गुह्ये
गुह्ययोः
गुह्येषु
 
एक
द्वि
बहु
प्रथमा
गुह्यः
गुह्यौ
गुह्याः
सम्बोधन
गुह्य
गुह्यौ
गुह्याः
द्वितीया
गुह्यम्
गुह्यौ
गुह्यान्
तृतीया
गुह्येन
गुह्याभ्याम्
गुह्यैः
चतुर्थी
गुह्याय
गुह्याभ्याम्
गुह्येभ्यः
पञ्चमी
गुह्यात् / गुह्याद्
गुह्याभ्याम्
गुह्येभ्यः
षष्ठी
गुह्यस्य
गुह्ययोः
गुह्यानाम्
सप्तमी
गुह्ये
गुह्ययोः
गुह्येषु


अन्याः