गुवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुवनीयः
गुवनीयौ
गुवनीयाः
सम्बोधन
गुवनीय
गुवनीयौ
गुवनीयाः
द्वितीया
गुवनीयम्
गुवनीयौ
गुवनीयान्
तृतीया
गुवनीयेन
गुवनीयाभ्याम्
गुवनीयैः
चतुर्थी
गुवनीयाय
गुवनीयाभ्याम्
गुवनीयेभ्यः
पञ्चमी
गुवनीयात् / गुवनीयाद्
गुवनीयाभ्याम्
गुवनीयेभ्यः
षष्ठी
गुवनीयस्य
गुवनीययोः
गुवनीयानाम्
सप्तमी
गुवनीये
गुवनीययोः
गुवनीयेषु
 
एक
द्वि
बहु
प्रथमा
गुवनीयः
गुवनीयौ
गुवनीयाः
सम्बोधन
गुवनीय
गुवनीयौ
गुवनीयाः
द्वितीया
गुवनीयम्
गुवनीयौ
गुवनीयान्
तृतीया
गुवनीयेन
गुवनीयाभ्याम्
गुवनीयैः
चतुर्थी
गुवनीयाय
गुवनीयाभ्याम्
गुवनीयेभ्यः
पञ्चमी
गुवनीयात् / गुवनीयाद्
गुवनीयाभ्याम्
गुवनीयेभ्यः
षष्ठी
गुवनीयस्य
गुवनीययोः
गुवनीयानाम्
सप्तमी
गुवनीये
गुवनीययोः
गुवनीयेषु


अन्याः