गुर्दायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुर्दायकः
गुर्दायकौ
गुर्दायकाः
सम्बोधन
गुर्दायक
गुर्दायकौ
गुर्दायकाः
द्वितीया
गुर्दायकम्
गुर्दायकौ
गुर्दायकान्
तृतीया
गुर्दायकेन
गुर्दायकाभ्याम्
गुर्दायकैः
चतुर्थी
गुर्दायकाय
गुर्दायकाभ्याम्
गुर्दायकेभ्यः
पञ्चमी
गुर्दायकात् / गुर्दायकाद्
गुर्दायकाभ्याम्
गुर्दायकेभ्यः
षष्ठी
गुर्दायकस्य
गुर्दायकयोः
गुर्दायकानाम्
सप्तमी
गुर्दायके
गुर्दायकयोः
गुर्दायकेषु
 
एक
द्वि
बहु
प्रथमा
गुर्दायकः
गुर्दायकौ
गुर्दायकाः
सम्बोधन
गुर्दायक
गुर्दायकौ
गुर्दायकाः
द्वितीया
गुर्दायकम्
गुर्दायकौ
गुर्दायकान्
तृतीया
गुर्दायकेन
गुर्दायकाभ्याम्
गुर्दायकैः
चतुर्थी
गुर्दायकाय
गुर्दायकाभ्याम्
गुर्दायकेभ्यः
पञ्चमी
गुर्दायकात् / गुर्दायकाद्
गुर्दायकाभ्याम्
गुर्दायकेभ्यः
षष्ठी
गुर्दायकस्य
गुर्दायकयोः
गुर्दायकानाम्
सप्तमी
गुर्दायके
गुर्दायकयोः
गुर्दायकेषु


अन्याः