गुर्दमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुर्दमानः
गुर्दमानौ
गुर्दमानाः
सम्बोधन
गुर्दमान
गुर्दमानौ
गुर्दमानाः
द्वितीया
गुर्दमानम्
गुर्दमानौ
गुर्दमानान्
तृतीया
गुर्दमानेन
गुर्दमानाभ्याम्
गुर्दमानैः
चतुर्थी
गुर्दमानाय
गुर्दमानाभ्याम्
गुर्दमानेभ्यः
पञ्चमी
गुर्दमानात् / गुर्दमानाद्
गुर्दमानाभ्याम्
गुर्दमानेभ्यः
षष्ठी
गुर्दमानस्य
गुर्दमानयोः
गुर्दमानानाम्
सप्तमी
गुर्दमाने
गुर्दमानयोः
गुर्दमानेषु
 
एक
द्वि
बहु
प्रथमा
गुर्दमानः
गुर्दमानौ
गुर्दमानाः
सम्बोधन
गुर्दमान
गुर्दमानौ
गुर्दमानाः
द्वितीया
गुर्दमानम्
गुर्दमानौ
गुर्दमानान्
तृतीया
गुर्दमानेन
गुर्दमानाभ्याम्
गुर्दमानैः
चतुर्थी
गुर्दमानाय
गुर्दमानाभ्याम्
गुर्दमानेभ्यः
पञ्चमी
गुर्दमानात् / गुर्दमानाद्
गुर्दमानाभ्याम्
गुर्दमानेभ्यः
षष्ठी
गुर्दमानस्य
गुर्दमानयोः
गुर्दमानानाम्
सप्तमी
गुर्दमाने
गुर्दमानयोः
गुर्दमानेषु


अन्याः