गुरु शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुरुः
गुरू
गुरवः
सम्बोधन
गुरो
गुरू
गुरवः
द्वितीया
गुरुम्
गुरू
गुरून्
तृतीया
गुरुणा
गुरुभ्याम्
गुरुभिः
चतुर्थी
गुरवे
गुरुभ्याम्
गुरुभ्यः
पञ्चमी
गुरोः
गुरुभ्याम्
गुरुभ्यः
षष्ठी
गुरोः
गुर्वोः
गुरूणाम्
सप्तमी
गुरौ
गुर्वोः
गुरुषु
 
एक
द्वि
बहु
प्रथमा
गुरुः
गुरू
गुरवः
सम्बोधन
गुरो
गुरू
गुरवः
द्वितीया
गुरुम्
गुरू
गुरून्
तृतीया
गुरुणा
गुरुभ्याम्
गुरुभिः
चतुर्थी
गुरवे
गुरुभ्याम्
गुरुभ्यः
पञ्चमी
गुरोः
गुरुभ्याम्
गुरुभ्यः
षष्ठी
गुरोः
गुर्वोः
गुरूणाम्
सप्तमी
गुरौ
गुर्वोः
गुरुषु


अन्याः