गुम्फितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुम्फितव्यः
गुम्फितव्यौ
गुम्फितव्याः
सम्बोधन
गुम्फितव्य
गुम्फितव्यौ
गुम्फितव्याः
द्वितीया
गुम्फितव्यम्
गुम्फितव्यौ
गुम्फितव्यान्
तृतीया
गुम्फितव्येन
गुम्फितव्याभ्याम्
गुम्फितव्यैः
चतुर्थी
गुम्फितव्याय
गुम्फितव्याभ्याम्
गुम्फितव्येभ्यः
पञ्चमी
गुम्फितव्यात् / गुम्फितव्याद्
गुम्फितव्याभ्याम्
गुम्फितव्येभ्यः
षष्ठी
गुम्फितव्यस्य
गुम्फितव्ययोः
गुम्फितव्यानाम्
सप्तमी
गुम्फितव्ये
गुम्फितव्ययोः
गुम्फितव्येषु
 
एक
द्वि
बहु
प्रथमा
गुम्फितव्यः
गुम्फितव्यौ
गुम्फितव्याः
सम्बोधन
गुम्फितव्य
गुम्फितव्यौ
गुम्फितव्याः
द्वितीया
गुम्फितव्यम्
गुम्फितव्यौ
गुम्फितव्यान्
तृतीया
गुम्फितव्येन
गुम्फितव्याभ्याम्
गुम्फितव्यैः
चतुर्थी
गुम्फितव्याय
गुम्फितव्याभ्याम्
गुम्फितव्येभ्यः
पञ्चमी
गुम्फितव्यात् / गुम्फितव्याद्
गुम्फितव्याभ्याम्
गुम्फितव्येभ्यः
षष्ठी
गुम्फितव्यस्य
गुम्फितव्ययोः
गुम्फितव्यानाम्
सप्तमी
गुम्फितव्ये
गुम्फितव्ययोः
गुम्फितव्येषु


अन्याः