गुद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुदः
गुदौ
गुदाः
सम्बोधन
गुद
गुदौ
गुदाः
द्वितीया
गुदम्
गुदौ
गुदान्
तृतीया
गुदेन
गुदाभ्याम्
गुदैः
चतुर्थी
गुदाय
गुदाभ्याम्
गुदेभ्यः
पञ्चमी
गुदात् / गुदाद्
गुदाभ्याम्
गुदेभ्यः
षष्ठी
गुदस्य
गुदयोः
गुदानाम्
सप्तमी
गुदे
गुदयोः
गुदेषु
 
एक
द्वि
बहु
प्रथमा
गुदः
गुदौ
गुदाः
सम्बोधन
गुद
गुदौ
गुदाः
द्वितीया
गुदम्
गुदौ
गुदान्
तृतीया
गुदेन
गुदाभ्याम्
गुदैः
चतुर्थी
गुदाय
गुदाभ्याम्
गुदेभ्यः
पञ्चमी
गुदात् / गुदाद्
गुदाभ्याम्
गुदेभ्यः
षष्ठी
गुदस्य
गुदयोः
गुदानाम्
सप्तमी
गुदे
गुदयोः
गुदेषु


अन्याः