गुण्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्डनीयः
गुण्डनीयौ
गुण्डनीयाः
सम्बोधन
गुण्डनीय
गुण्डनीयौ
गुण्डनीयाः
द्वितीया
गुण्डनीयम्
गुण्डनीयौ
गुण्डनीयान्
तृतीया
गुण्डनीयेन
गुण्डनीयाभ्याम्
गुण्डनीयैः
चतुर्थी
गुण्डनीयाय
गुण्डनीयाभ्याम्
गुण्डनीयेभ्यः
पञ्चमी
गुण्डनीयात् / गुण्डनीयाद्
गुण्डनीयाभ्याम्
गुण्डनीयेभ्यः
षष्ठी
गुण्डनीयस्य
गुण्डनीययोः
गुण्डनीयानाम्
सप्तमी
गुण्डनीये
गुण्डनीययोः
गुण्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
गुण्डनीयः
गुण्डनीयौ
गुण्डनीयाः
सम्बोधन
गुण्डनीय
गुण्डनीयौ
गुण्डनीयाः
द्वितीया
गुण्डनीयम्
गुण्डनीयौ
गुण्डनीयान्
तृतीया
गुण्डनीयेन
गुण्डनीयाभ्याम्
गुण्डनीयैः
चतुर्थी
गुण्डनीयाय
गुण्डनीयाभ्याम्
गुण्डनीयेभ्यः
पञ्चमी
गुण्डनीयात् / गुण्डनीयाद्
गुण्डनीयाभ्याम्
गुण्डनीयेभ्यः
षष्ठी
गुण्डनीयस्य
गुण्डनीययोः
गुण्डनीयानाम्
सप्तमी
गुण्डनीये
गुण्डनीययोः
गुण्डनीयेषु


अन्याः