गुण्डत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्डन्
गुण्डन्तौ
गुण्डन्तः
सम्बोधन
गुण्डन्
गुण्डन्तौ
गुण्डन्तः
द्वितीया
गुण्डन्तम्
गुण्डन्तौ
गुण्डतः
तृतीया
गुण्डता
गुण्डद्भ्याम्
गुण्डद्भिः
चतुर्थी
गुण्डते
गुण्डद्भ्याम्
गुण्डद्भ्यः
पञ्चमी
गुण्डतः
गुण्डद्भ्याम्
गुण्डद्भ्यः
षष्ठी
गुण्डतः
गुण्डतोः
गुण्डताम्
सप्तमी
गुण्डति
गुण्डतोः
गुण्डत्सु
 
एक
द्वि
बहु
प्रथमा
गुण्डन्
गुण्डन्तौ
गुण्डन्तः
सम्बोधन
गुण्डन्
गुण्डन्तौ
गुण्डन्तः
द्वितीया
गुण्डन्तम्
गुण्डन्तौ
गुण्डतः
तृतीया
गुण्डता
गुण्डद्भ्याम्
गुण्डद्भिः
चतुर्थी
गुण्डते
गुण्डद्भ्याम्
गुण्डद्भ्यः
पञ्चमी
गुण्डतः
गुण्डद्भ्याम्
गुण्डद्भ्यः
षष्ठी
गुण्डतः
गुण्डतोः
गुण्डताम्
सप्तमी
गुण्डति
गुण्डतोः
गुण्डत्सु


अन्याः