गुण्ठितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्ठितव्यः
गुण्ठितव्यौ
गुण्ठितव्याः
सम्बोधन
गुण्ठितव्य
गुण्ठितव्यौ
गुण्ठितव्याः
द्वितीया
गुण्ठितव्यम्
गुण्ठितव्यौ
गुण्ठितव्यान्
तृतीया
गुण्ठितव्येन
गुण्ठितव्याभ्याम्
गुण्ठितव्यैः
चतुर्थी
गुण्ठितव्याय
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
पञ्चमी
गुण्ठितव्यात् / गुण्ठितव्याद्
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
षष्ठी
गुण्ठितव्यस्य
गुण्ठितव्ययोः
गुण्ठितव्यानाम्
सप्तमी
गुण्ठितव्ये
गुण्ठितव्ययोः
गुण्ठितव्येषु
 
एक
द्वि
बहु
प्रथमा
गुण्ठितव्यः
गुण्ठितव्यौ
गुण्ठितव्याः
सम्बोधन
गुण्ठितव्य
गुण्ठितव्यौ
गुण्ठितव्याः
द्वितीया
गुण्ठितव्यम्
गुण्ठितव्यौ
गुण्ठितव्यान्
तृतीया
गुण्ठितव्येन
गुण्ठितव्याभ्याम्
गुण्ठितव्यैः
चतुर्थी
गुण्ठितव्याय
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
पञ्चमी
गुण्ठितव्यात् / गुण्ठितव्याद्
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
षष्ठी
गुण्ठितव्यस्य
गुण्ठितव्ययोः
गुण्ठितव्यानाम्
सप्तमी
गुण्ठितव्ये
गुण्ठितव्ययोः
गुण्ठितव्येषु


अन्याः