गुण्ठित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्ठितः
गुण्ठितौ
गुण्ठिताः
सम्बोधन
गुण्ठित
गुण्ठितौ
गुण्ठिताः
द्वितीया
गुण्ठितम्
गुण्ठितौ
गुण्ठितान्
तृतीया
गुण्ठितेन
गुण्ठिताभ्याम्
गुण्ठितैः
चतुर्थी
गुण्ठिताय
गुण्ठिताभ्याम्
गुण्ठितेभ्यः
पञ्चमी
गुण्ठितात् / गुण्ठिताद्
गुण्ठिताभ्याम्
गुण्ठितेभ्यः
षष्ठी
गुण्ठितस्य
गुण्ठितयोः
गुण्ठितानाम्
सप्तमी
गुण्ठिते
गुण्ठितयोः
गुण्ठितेषु
 
एक
द्वि
बहु
प्रथमा
गुण्ठितः
गुण्ठितौ
गुण्ठिताः
सम्बोधन
गुण्ठित
गुण्ठितौ
गुण्ठिताः
द्वितीया
गुण्ठितम्
गुण्ठितौ
गुण्ठितान्
तृतीया
गुण्ठितेन
गुण्ठिताभ्याम्
गुण्ठितैः
चतुर्थी
गुण्ठिताय
गुण्ठिताभ्याम्
गुण्ठितेभ्यः
पञ्चमी
गुण्ठितात् / गुण्ठिताद्
गुण्ठिताभ्याम्
गुण्ठितेभ्यः
षष्ठी
गुण्ठितस्य
गुण्ठितयोः
गुण्ठितानाम्
सप्तमी
गुण्ठिते
गुण्ठितयोः
गुण्ठितेषु


अन्याः