गुण्ठयत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्ठयन्
गुण्ठयन्तौ
गुण्ठयन्तः
सम्बोधन
गुण्ठयन्
गुण्ठयन्तौ
गुण्ठयन्तः
द्वितीया
गुण्ठयन्तम्
गुण्ठयन्तौ
गुण्ठयतः
तृतीया
गुण्ठयता
गुण्ठयद्भ्याम्
गुण्ठयद्भिः
चतुर्थी
गुण्ठयते
गुण्ठयद्भ्याम्
गुण्ठयद्भ्यः
पञ्चमी
गुण्ठयतः
गुण्ठयद्भ्याम्
गुण्ठयद्भ्यः
षष्ठी
गुण्ठयतः
गुण्ठयतोः
गुण्ठयताम्
सप्तमी
गुण्ठयति
गुण्ठयतोः
गुण्ठयत्सु
 
एक
द्वि
बहु
प्रथमा
गुण्ठयन्
गुण्ठयन्तौ
गुण्ठयन्तः
सम्बोधन
गुण्ठयन्
गुण्ठयन्तौ
गुण्ठयन्तः
द्वितीया
गुण्ठयन्तम्
गुण्ठयन्तौ
गुण्ठयतः
तृतीया
गुण्ठयता
गुण्ठयद्भ्याम्
गुण्ठयद्भिः
चतुर्थी
गुण्ठयते
गुण्ठयद्भ्याम्
गुण्ठयद्भ्यः
पञ्चमी
गुण्ठयतः
गुण्ठयद्भ्याम्
गुण्ठयद्भ्यः
षष्ठी
गुण्ठयतः
गुण्ठयतोः
गुण्ठयताम्
सप्तमी
गुण्ठयति
गुण्ठयतोः
गुण्ठयत्सु


अन्याः