गुडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुडितः
गुडितौ
गुडिताः
सम्बोधन
गुडित
गुडितौ
गुडिताः
द्वितीया
गुडितम्
गुडितौ
गुडितान्
तृतीया
गुडितेन
गुडिताभ्याम्
गुडितैः
चतुर्थी
गुडिताय
गुडिताभ्याम्
गुडितेभ्यः
पञ्चमी
गुडितात् / गुडिताद्
गुडिताभ्याम्
गुडितेभ्यः
षष्ठी
गुडितस्य
गुडितयोः
गुडितानाम्
सप्तमी
गुडिते
गुडितयोः
गुडितेषु
 
एक
द्वि
बहु
प्रथमा
गुडितः
गुडितौ
गुडिताः
सम्बोधन
गुडित
गुडितौ
गुडिताः
द्वितीया
गुडितम्
गुडितौ
गुडितान्
तृतीया
गुडितेन
गुडिताभ्याम्
गुडितैः
चतुर्थी
गुडिताय
गुडिताभ्याम्
गुडितेभ्यः
पञ्चमी
गुडितात् / गुडिताद्
गुडिताभ्याम्
गुडितेभ्यः
षष्ठी
गुडितस्य
गुडितयोः
गुडितानाम्
सप्तमी
गुडिते
गुडितयोः
गुडितेषु


अन्याः