गुजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुजितव्यः
गुजितव्यौ
गुजितव्याः
सम्बोधन
गुजितव्य
गुजितव्यौ
गुजितव्याः
द्वितीया
गुजितव्यम्
गुजितव्यौ
गुजितव्यान्
तृतीया
गुजितव्येन
गुजितव्याभ्याम्
गुजितव्यैः
चतुर्थी
गुजितव्याय
गुजितव्याभ्याम्
गुजितव्येभ्यः
पञ्चमी
गुजितव्यात् / गुजितव्याद्
गुजितव्याभ्याम्
गुजितव्येभ्यः
षष्ठी
गुजितव्यस्य
गुजितव्ययोः
गुजितव्यानाम्
सप्तमी
गुजितव्ये
गुजितव्ययोः
गुजितव्येषु
 
एक
द्वि
बहु
प्रथमा
गुजितव्यः
गुजितव्यौ
गुजितव्याः
सम्बोधन
गुजितव्य
गुजितव्यौ
गुजितव्याः
द्वितीया
गुजितव्यम्
गुजितव्यौ
गुजितव्यान्
तृतीया
गुजितव्येन
गुजितव्याभ्याम्
गुजितव्यैः
चतुर्थी
गुजितव्याय
गुजितव्याभ्याम्
गुजितव्येभ्यः
पञ्चमी
गुजितव्यात् / गुजितव्याद्
गुजितव्याभ्याम्
गुजितव्येभ्यः
षष्ठी
गुजितव्यस्य
गुजितव्ययोः
गुजितव्यानाम्
सप्तमी
गुजितव्ये
गुजितव्ययोः
गुजितव्येषु


अन्याः