गीर्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गीर्णः
गीर्णौ
गीर्णाः
सम्बोधन
गीर्ण
गीर्णौ
गीर्णाः
द्वितीया
गीर्णम्
गीर्णौ
गीर्णान्
तृतीया
गीर्णेन
गीर्णाभ्याम्
गीर्णैः
चतुर्थी
गीर्णाय
गीर्णाभ्याम्
गीर्णेभ्यः
पञ्चमी
गीर्णात् / गीर्णाद्
गीर्णाभ्याम्
गीर्णेभ्यः
षष्ठी
गीर्णस्य
गीर्णयोः
गीर्णानाम्
सप्तमी
गीर्णे
गीर्णयोः
गीर्णेषु
 
एक
द्वि
बहु
प्रथमा
गीर्णः
गीर्णौ
गीर्णाः
सम्बोधन
गीर्ण
गीर्णौ
गीर्णाः
द्वितीया
गीर्णम्
गीर्णौ
गीर्णान्
तृतीया
गीर्णेन
गीर्णाभ्याम्
गीर्णैः
चतुर्थी
गीर्णाय
गीर्णाभ्याम्
गीर्णेभ्यः
पञ्चमी
गीर्णात् / गीर्णाद्
गीर्णाभ्याम्
गीर्णेभ्यः
षष्ठी
गीर्णस्य
गीर्णयोः
गीर्णानाम्
सप्तमी
गीर्णे
गीर्णयोः
गीर्णेषु


अन्याः