गीतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गीतव्यः
गीतव्यौ
गीतव्याः
सम्बोधन
गीतव्य
गीतव्यौ
गीतव्याः
द्वितीया
गीतव्यम्
गीतव्यौ
गीतव्यान्
तृतीया
गीतव्येन
गीतव्याभ्याम्
गीतव्यैः
चतुर्थी
गीतव्याय
गीतव्याभ्याम्
गीतव्येभ्यः
पञ्चमी
गीतव्यात् / गीतव्याद्
गीतव्याभ्याम्
गीतव्येभ्यः
षष्ठी
गीतव्यस्य
गीतव्ययोः
गीतव्यानाम्
सप्तमी
गीतव्ये
गीतव्ययोः
गीतव्येषु
 
एक
द्वि
बहु
प्रथमा
गीतव्यः
गीतव्यौ
गीतव्याः
सम्बोधन
गीतव्य
गीतव्यौ
गीतव्याः
द्वितीया
गीतव्यम्
गीतव्यौ
गीतव्यान्
तृतीया
गीतव्येन
गीतव्याभ्याम्
गीतव्यैः
चतुर्थी
गीतव्याय
गीतव्याभ्याम्
गीतव्येभ्यः
पञ्चमी
गीतव्यात् / गीतव्याद्
गीतव्याभ्याम्
गीतव्येभ्यः
षष्ठी
गीतव्यस्य
गीतव्ययोः
गीतव्यानाम्
सप्तमी
गीतव्ये
गीतव्ययोः
गीतव्येषु


अन्याः