गाहमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाहमानः
गाहमानौ
गाहमानाः
सम्बोधन
गाहमान
गाहमानौ
गाहमानाः
द्वितीया
गाहमानम्
गाहमानौ
गाहमानान्
तृतीया
गाहमानेन
गाहमानाभ्याम्
गाहमानैः
चतुर्थी
गाहमानाय
गाहमानाभ्याम्
गाहमानेभ्यः
पञ्चमी
गाहमानात् / गाहमानाद्
गाहमानाभ्याम्
गाहमानेभ्यः
षष्ठी
गाहमानस्य
गाहमानयोः
गाहमानानाम्
सप्तमी
गाहमाने
गाहमानयोः
गाहमानेषु
 
एक
द्वि
बहु
प्रथमा
गाहमानः
गाहमानौ
गाहमानाः
सम्बोधन
गाहमान
गाहमानौ
गाहमानाः
द्वितीया
गाहमानम्
गाहमानौ
गाहमानान्
तृतीया
गाहमानेन
गाहमानाभ्याम्
गाहमानैः
चतुर्थी
गाहमानाय
गाहमानाभ्याम्
गाहमानेभ्यः
पञ्चमी
गाहमानात् / गाहमानाद्
गाहमानाभ्याम्
गाहमानेभ्यः
षष्ठी
गाहमानस्य
गाहमानयोः
गाहमानानाम्
सप्तमी
गाहमाने
गाहमानयोः
गाहमानेषु


अन्याः