गाहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाहकः
गाहकौ
गाहकाः
सम्बोधन
गाहक
गाहकौ
गाहकाः
द्वितीया
गाहकम्
गाहकौ
गाहकान्
तृतीया
गाहकेन
गाहकाभ्याम्
गाहकैः
चतुर्थी
गाहकाय
गाहकाभ्याम्
गाहकेभ्यः
पञ्चमी
गाहकात् / गाहकाद्
गाहकाभ्याम्
गाहकेभ्यः
षष्ठी
गाहकस्य
गाहकयोः
गाहकानाम्
सप्तमी
गाहके
गाहकयोः
गाहकेषु
 
एक
द्वि
बहु
प्रथमा
गाहकः
गाहकौ
गाहकाः
सम्बोधन
गाहक
गाहकौ
गाहकाः
द्वितीया
गाहकम्
गाहकौ
गाहकान्
तृतीया
गाहकेन
गाहकाभ्याम्
गाहकैः
चतुर्थी
गाहकाय
गाहकाभ्याम्
गाहकेभ्यः
पञ्चमी
गाहकात् / गाहकाद्
गाहकाभ्याम्
गाहकेभ्यः
षष्ठी
गाहकस्य
गाहकयोः
गाहकानाम्
सप्तमी
गाहके
गाहकयोः
गाहकेषु


अन्याः