गावेधुक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गावेधुकः
गावेधुकौ
गावेधुकाः
सम्बोधन
गावेधुक
गावेधुकौ
गावेधुकाः
द्वितीया
गावेधुकम्
गावेधुकौ
गावेधुकान्
तृतीया
गावेधुकेन
गावेधुकाभ्याम्
गावेधुकैः
चतुर्थी
गावेधुकाय
गावेधुकाभ्याम्
गावेधुकेभ्यः
पञ्चमी
गावेधुकात् / गावेधुकाद्
गावेधुकाभ्याम्
गावेधुकेभ्यः
षष्ठी
गावेधुकस्य
गावेधुकयोः
गावेधुकानाम्
सप्तमी
गावेधुके
गावेधुकयोः
गावेधुकेषु
 
एक
द्वि
बहु
प्रथमा
गावेधुकः
गावेधुकौ
गावेधुकाः
सम्बोधन
गावेधुक
गावेधुकौ
गावेधुकाः
द्वितीया
गावेधुकम्
गावेधुकौ
गावेधुकान्
तृतीया
गावेधुकेन
गावेधुकाभ्याम्
गावेधुकैः
चतुर्थी
गावेधुकाय
गावेधुकाभ्याम्
गावेधुकेभ्यः
पञ्चमी
गावेधुकात् / गावेधुकाद्
गावेधुकाभ्याम्
गावेधुकेभ्यः
षष्ठी
गावेधुकस्य
गावेधुकयोः
गावेधुकानाम्
सप्तमी
गावेधुके
गावेधुकयोः
गावेधुकेषु


अन्याः