गाविष्ठिर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाविष्ठिरः
गाविष्ठिरौ
गाविष्ठिराः
सम्बोधन
गाविष्ठिर
गाविष्ठिरौ
गाविष्ठिराः
द्वितीया
गाविष्ठिरम्
गाविष्ठिरौ
गाविष्ठिरान्
तृतीया
गाविष्ठिरेण
गाविष्ठिराभ्याम्
गाविष्ठिरैः
चतुर्थी
गाविष्ठिराय
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
पञ्चमी
गाविष्ठिरात् / गाविष्ठिराद्
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
षष्ठी
गाविष्ठिरस्य
गाविष्ठिरयोः
गाविष्ठिराणाम्
सप्तमी
गाविष्ठिरे
गाविष्ठिरयोः
गाविष्ठिरेषु
 
एक
द्वि
बहु
प्रथमा
गाविष्ठिरः
गाविष्ठिरौ
गाविष्ठिराः
सम्बोधन
गाविष्ठिर
गाविष्ठिरौ
गाविष्ठिराः
द्वितीया
गाविष्ठिरम्
गाविष्ठिरौ
गाविष्ठिरान्
तृतीया
गाविष्ठिरेण
गाविष्ठिराभ्याम्
गाविष्ठिरैः
चतुर्थी
गाविष्ठिराय
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
पञ्चमी
गाविष्ठिरात् / गाविष्ठिराद्
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
षष्ठी
गाविष्ठिरस्य
गाविष्ठिरयोः
गाविष्ठिराणाम्
सप्तमी
गाविष्ठिरे
गाविष्ठिरयोः
गाविष्ठिरेषु