गार्ष्टेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गार्ष्टेयः
गार्ष्टेयौ
गार्ष्टेयाः
सम्बोधन
गार्ष्टेय
गार्ष्टेयौ
गार्ष्टेयाः
द्वितीया
गार्ष्टेयम्
गार्ष्टेयौ
गार्ष्टेयान्
तृतीया
गार्ष्टेयेन
गार्ष्टेयाभ्याम्
गार्ष्टेयैः
चतुर्थी
गार्ष्टेयाय
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
पञ्चमी
गार्ष्टेयात् / गार्ष्टेयाद्
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
षष्ठी
गार्ष्टेयस्य
गार्ष्टेययोः
गार्ष्टेयानाम्
सप्तमी
गार्ष्टेये
गार्ष्टेययोः
गार्ष्टेयेषु
 
एक
द्वि
बहु
प्रथमा
गार्ष्टेयः
गार्ष्टेयौ
गार्ष्टेयाः
सम्बोधन
गार्ष्टेय
गार्ष्टेयौ
गार्ष्टेयाः
द्वितीया
गार्ष्टेयम्
गार्ष्टेयौ
गार्ष्टेयान्
तृतीया
गार्ष्टेयेन
गार्ष्टेयाभ्याम्
गार्ष्टेयैः
चतुर्थी
गार्ष्टेयाय
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
पञ्चमी
गार्ष्टेयात् / गार्ष्टेयाद्
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
षष्ठी
गार्ष्टेयस्य
गार्ष्टेययोः
गार्ष्टेयानाम्
सप्तमी
गार्ष्टेये
गार्ष्टेययोः
गार्ष्टेयेषु