गान्धारी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गान्धारी
गान्धार्यौ
गान्धार्यः
सम्बोधन
गान्धारि
गान्धार्यौ
गान्धार्यः
द्वितीया
गान्धारीम्
गान्धार्यौ
गान्धारीः
तृतीया
गान्धार्या
गान्धारीभ्याम्
गान्धारीभिः
चतुर्थी
गान्धार्यै
गान्धारीभ्याम्
गान्धारीभ्यः
पञ्चमी
गान्धार्याः
गान्धारीभ्याम्
गान्धारीभ्यः
षष्ठी
गान्धार्याः
गान्धार्योः
गान्धारीणाम्
सप्तमी
गान्धार्याम्
गान्धार्योः
गान्धारीषु
 
एक
द्वि
बहु
प्रथमा
गान्धारी
गान्धार्यौ
गान्धार्यः
सम्बोधन
गान्धारि
गान्धार्यौ
गान्धार्यः
द्वितीया
गान्धारीम्
गान्धार्यौ
गान्धारीः
तृतीया
गान्धार्या
गान्धारीभ्याम्
गान्धारीभिः
चतुर्थी
गान्धार्यै
गान्धारीभ्याम्
गान्धारीभ्यः
पञ्चमी
गान्धार्याः
गान्धारीभ्याम्
गान्धारीभ्यः
षष्ठी
गान्धार्याः
गान्धार्योः
गान्धारीणाम्
सप्तमी
गान्धार्याम्
गान्धार्योः
गान्धारीषु


अन्याः