गान्धार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गान्धारः
गान्धारौ
गान्धाराः
सम्बोधन
गान्धार
गान्धारौ
गान्धाराः
द्वितीया
गान्धारम्
गान्धारौ
गान्धारान्
तृतीया
गान्धारेण
गान्धाराभ्याम्
गान्धारैः
चतुर्थी
गान्धाराय
गान्धाराभ्याम्
गान्धारेभ्यः
पञ्चमी
गान्धारात् / गान्धाराद्
गान्धाराभ्याम्
गान्धारेभ्यः
षष्ठी
गान्धारस्य
गान्धारयोः
गान्धाराणाम्
सप्तमी
गान्धारे
गान्धारयोः
गान्धारेषु
 
एक
द्वि
बहु
प्रथमा
गान्धारः
गान्धारौ
गान्धाराः
सम्बोधन
गान्धार
गान्धारौ
गान्धाराः
द्वितीया
गान्धारम्
गान्धारौ
गान्धारान्
तृतीया
गान्धारेण
गान्धाराभ्याम्
गान्धारैः
चतुर्थी
गान्धाराय
गान्धाराभ्याम्
गान्धारेभ्यः
पञ्चमी
गान्धारात् / गान्धाराद्
गान्धाराभ्याम्
गान्धारेभ्यः
षष्ठी
गान्धारस्य
गान्धारयोः
गान्धाराणाम्
सप्तमी
गान्धारे
गान्धारयोः
गान्धारेषु


अन्याः