गाधितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाधितव्यः
गाधितव्यौ
गाधितव्याः
सम्बोधन
गाधितव्य
गाधितव्यौ
गाधितव्याः
द्वितीया
गाधितव्यम्
गाधितव्यौ
गाधितव्यान्
तृतीया
गाधितव्येन
गाधितव्याभ्याम्
गाधितव्यैः
चतुर्थी
गाधितव्याय
गाधितव्याभ्याम्
गाधितव्येभ्यः
पञ्चमी
गाधितव्यात् / गाधितव्याद्
गाधितव्याभ्याम्
गाधितव्येभ्यः
षष्ठी
गाधितव्यस्य
गाधितव्ययोः
गाधितव्यानाम्
सप्तमी
गाधितव्ये
गाधितव्ययोः
गाधितव्येषु
 
एक
द्वि
बहु
प्रथमा
गाधितव्यः
गाधितव्यौ
गाधितव्याः
सम्बोधन
गाधितव्य
गाधितव्यौ
गाधितव्याः
द्वितीया
गाधितव्यम्
गाधितव्यौ
गाधितव्यान्
तृतीया
गाधितव्येन
गाधितव्याभ्याम्
गाधितव्यैः
चतुर्थी
गाधितव्याय
गाधितव्याभ्याम्
गाधितव्येभ्यः
पञ्चमी
गाधितव्यात् / गाधितव्याद्
गाधितव्याभ्याम्
गाधितव्येभ्यः
षष्ठी
गाधितव्यस्य
गाधितव्ययोः
गाधितव्यानाम्
सप्तमी
गाधितव्ये
गाधितव्ययोः
गाधितव्येषु


अन्याः