गाधनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाधनीयः
गाधनीयौ
गाधनीयाः
सम्बोधन
गाधनीय
गाधनीयौ
गाधनीयाः
द्वितीया
गाधनीयम्
गाधनीयौ
गाधनीयान्
तृतीया
गाधनीयेन
गाधनीयाभ्याम्
गाधनीयैः
चतुर्थी
गाधनीयाय
गाधनीयाभ्याम्
गाधनीयेभ्यः
पञ्चमी
गाधनीयात् / गाधनीयाद्
गाधनीयाभ्याम्
गाधनीयेभ्यः
षष्ठी
गाधनीयस्य
गाधनीययोः
गाधनीयानाम्
सप्तमी
गाधनीये
गाधनीययोः
गाधनीयेषु
 
एक
द्वि
बहु
प्रथमा
गाधनीयः
गाधनीयौ
गाधनीयाः
सम्बोधन
गाधनीय
गाधनीयौ
गाधनीयाः
द्वितीया
गाधनीयम्
गाधनीयौ
गाधनीयान्
तृतीया
गाधनीयेन
गाधनीयाभ्याम्
गाधनीयैः
चतुर्थी
गाधनीयाय
गाधनीयाभ्याम्
गाधनीयेभ्यः
पञ्चमी
गाधनीयात् / गाधनीयाद्
गाधनीयाभ्याम्
गाधनीयेभ्यः
षष्ठी
गाधनीयस्य
गाधनीययोः
गाधनीयानाम्
सप्तमी
गाधनीये
गाधनीययोः
गाधनीयेषु


अन्याः