गादनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गादनीयम्
गादनीये
गादनीयानि
सम्बोधन
गादनीय
गादनीये
गादनीयानि
द्वितीया
गादनीयम्
गादनीये
गादनीयानि
तृतीया
गादनीयेन
गादनीयाभ्याम्
गादनीयैः
चतुर्थी
गादनीयाय
गादनीयाभ्याम्
गादनीयेभ्यः
पञ्चमी
गादनीयात् / गादनीयाद्
गादनीयाभ्याम्
गादनीयेभ्यः
षष्ठी
गादनीयस्य
गादनीययोः
गादनीयानाम्
सप्तमी
गादनीये
गादनीययोः
गादनीयेषु
 
एक
द्वि
बहु
प्रथमा
गादनीयम्
गादनीये
गादनीयानि
सम्बोधन
गादनीय
गादनीये
गादनीयानि
द्वितीया
गादनीयम्
गादनीये
गादनीयानि
तृतीया
गादनीयेन
गादनीयाभ्याम्
गादनीयैः
चतुर्थी
गादनीयाय
गादनीयाभ्याम्
गादनीयेभ्यः
पञ्चमी
गादनीयात् / गादनीयाद्
गादनीयाभ्याम्
गादनीयेभ्यः
षष्ठी
गादनीयस्य
गादनीययोः
गादनीयानाम्
सप्तमी
गादनीये
गादनीययोः
गादनीयेषु


अन्याः