गातानुगतिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गातानुगतिकः
गातानुगतिकौ
गातानुगतिकाः
सम्बोधन
गातानुगतिक
गातानुगतिकौ
गातानुगतिकाः
द्वितीया
गातानुगतिकम्
गातानुगतिकौ
गातानुगतिकान्
तृतीया
गातानुगतिकेन
गातानुगतिकाभ्याम्
गातानुगतिकैः
चतुर्थी
गातानुगतिकाय
गातानुगतिकाभ्याम्
गातानुगतिकेभ्यः
पञ्चमी
गातानुगतिकात् / गातानुगतिकाद्
गातानुगतिकाभ्याम्
गातानुगतिकेभ्यः
षष्ठी
गातानुगतिकस्य
गातानुगतिकयोः
गातानुगतिकानाम्
सप्तमी
गातानुगतिके
गातानुगतिकयोः
गातानुगतिकेषु
 
एक
द्वि
बहु
प्रथमा
गातानुगतिकः
गातानुगतिकौ
गातानुगतिकाः
सम्बोधन
गातानुगतिक
गातानुगतिकौ
गातानुगतिकाः
द्वितीया
गातानुगतिकम्
गातानुगतिकौ
गातानुगतिकान्
तृतीया
गातानुगतिकेन
गातानुगतिकाभ्याम्
गातानुगतिकैः
चतुर्थी
गातानुगतिकाय
गातानुगतिकाभ्याम्
गातानुगतिकेभ्यः
पञ्चमी
गातानुगतिकात् / गातानुगतिकाद्
गातानुगतिकाभ्याम्
गातानुगतिकेभ्यः
षष्ठी
गातानुगतिकस्य
गातानुगतिकयोः
गातानुगतिकानाम्
सप्तमी
गातानुगतिके
गातानुगतिकयोः
गातानुगतिकेषु


अन्याः