गातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गातव्यः
गातव्यौ
गातव्याः
सम्बोधन
गातव्य
गातव्यौ
गातव्याः
द्वितीया
गातव्यम्
गातव्यौ
गातव्यान्
तृतीया
गातव्येन
गातव्याभ्याम्
गातव्यैः
चतुर्थी
गातव्याय
गातव्याभ्याम्
गातव्येभ्यः
पञ्चमी
गातव्यात् / गातव्याद्
गातव्याभ्याम्
गातव्येभ्यः
षष्ठी
गातव्यस्य
गातव्ययोः
गातव्यानाम्
सप्तमी
गातव्ये
गातव्ययोः
गातव्येषु
 
एक
द्वि
बहु
प्रथमा
गातव्यः
गातव्यौ
गातव्याः
सम्बोधन
गातव्य
गातव्यौ
गातव्याः
द्वितीया
गातव्यम्
गातव्यौ
गातव्यान्
तृतीया
गातव्येन
गातव्याभ्याम्
गातव्यैः
चतुर्थी
गातव्याय
गातव्याभ्याम्
गातव्येभ्यः
पञ्चमी
गातव्यात् / गातव्याद्
गातव्याभ्याम्
गातव्येभ्यः
षष्ठी
गातव्यस्य
गातव्ययोः
गातव्यानाम्
सप्तमी
गातव्ये
गातव्ययोः
गातव्येषु


अन्याः