गाणिन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाणिनः
गाणिनौ
गाणिनाः
सम्बोधन
गाणिन
गाणिनौ
गाणिनाः
द्वितीया
गाणिनम्
गाणिनौ
गाणिनान्
तृतीया
गाणिनेन
गाणिनाभ्याम्
गाणिनैः
चतुर्थी
गाणिनाय
गाणिनाभ्याम्
गाणिनेभ्यः
पञ्चमी
गाणिनात् / गाणिनाद्
गाणिनाभ्याम्
गाणिनेभ्यः
षष्ठी
गाणिनस्य
गाणिनयोः
गाणिनानाम्
सप्तमी
गाणिने
गाणिनयोः
गाणिनेषु
 
एक
द्वि
बहु
प्रथमा
गाणिनः
गाणिनौ
गाणिनाः
सम्बोधन
गाणिन
गाणिनौ
गाणिनाः
द्वितीया
गाणिनम्
गाणिनौ
गाणिनान्
तृतीया
गाणिनेन
गाणिनाभ्याम्
गाणिनैः
चतुर्थी
गाणिनाय
गाणिनाभ्याम्
गाणिनेभ्यः
पञ्चमी
गाणिनात् / गाणिनाद्
गाणिनाभ्याम्
गाणिनेभ्यः
षष्ठी
गाणिनस्य
गाणिनयोः
गाणिनानाम्
सप्तमी
गाणिने
गाणिनयोः
गाणिनेषु


अन्याः