गाणिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाणिकः
गाणिकौ
गाणिकाः
सम्बोधन
गाणिक
गाणिकौ
गाणिकाः
द्वितीया
गाणिकम्
गाणिकौ
गाणिकान्
तृतीया
गाणिकेन
गाणिकाभ्याम्
गाणिकैः
चतुर्थी
गाणिकाय
गाणिकाभ्याम्
गाणिकेभ्यः
पञ्चमी
गाणिकात् / गाणिकाद्
गाणिकाभ्याम्
गाणिकेभ्यः
षष्ठी
गाणिकस्य
गाणिकयोः
गाणिकानाम्
सप्तमी
गाणिके
गाणिकयोः
गाणिकेषु
 
एक
द्वि
बहु
प्रथमा
गाणिकः
गाणिकौ
गाणिकाः
सम्बोधन
गाणिक
गाणिकौ
गाणिकाः
द्वितीया
गाणिकम्
गाणिकौ
गाणिकान्
तृतीया
गाणिकेन
गाणिकाभ्याम्
गाणिकैः
चतुर्थी
गाणिकाय
गाणिकाभ्याम्
गाणिकेभ्यः
पञ्चमी
गाणिकात् / गाणिकाद्
गाणिकाभ्याम्
गाणिकेभ्यः
षष्ठी
गाणिकस्य
गाणिकयोः
गाणिकानाम्
सप्तमी
गाणिके
गाणिकयोः
गाणिकेषु


अन्याः