गाणपत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाणपतः
गाणपतौ
गाणपताः
सम्बोधन
गाणपत
गाणपतौ
गाणपताः
द्वितीया
गाणपतम्
गाणपतौ
गाणपतान्
तृतीया
गाणपतेन
गाणपताभ्याम्
गाणपतैः
चतुर्थी
गाणपताय
गाणपताभ्याम्
गाणपतेभ्यः
पञ्चमी
गाणपतात् / गाणपताद्
गाणपताभ्याम्
गाणपतेभ्यः
षष्ठी
गाणपतस्य
गाणपतयोः
गाणपतानाम्
सप्तमी
गाणपते
गाणपतयोः
गाणपतेषु
 
एक
द्वि
बहु
प्रथमा
गाणपतः
गाणपतौ
गाणपताः
सम्बोधन
गाणपत
गाणपतौ
गाणपताः
द्वितीया
गाणपतम्
गाणपतौ
गाणपतान्
तृतीया
गाणपतेन
गाणपताभ्याम्
गाणपतैः
चतुर्थी
गाणपताय
गाणपताभ्याम्
गाणपतेभ्यः
पञ्चमी
गाणपतात् / गाणपताद्
गाणपताभ्याम्
गाणपतेभ्यः
षष्ठी
गाणपतस्य
गाणपतयोः
गाणपतानाम्
सप्तमी
गाणपते
गाणपतयोः
गाणपतेषु


अन्याः