गाडक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाडकः
गाडकौ
गाडकाः
सम्बोधन
गाडक
गाडकौ
गाडकाः
द्वितीया
गाडकम्
गाडकौ
गाडकान्
तृतीया
गाडकेन
गाडकाभ्याम्
गाडकैः
चतुर्थी
गाडकाय
गाडकाभ्याम्
गाडकेभ्यः
पञ्चमी
गाडकात् / गाडकाद्
गाडकाभ्याम्
गाडकेभ्यः
षष्ठी
गाडकस्य
गाडकयोः
गाडकानाम्
सप्तमी
गाडके
गाडकयोः
गाडकेषु
 
एक
द्वि
बहु
प्रथमा
गाडकः
गाडकौ
गाडकाः
सम्बोधन
गाडक
गाडकौ
गाडकाः
द्वितीया
गाडकम्
गाडकौ
गाडकान्
तृतीया
गाडकेन
गाडकाभ्याम्
गाडकैः
चतुर्थी
गाडकाय
गाडकाभ्याम्
गाडकेभ्यः
पञ्चमी
गाडकात् / गाडकाद्
गाडकाभ्याम्
गाडकेभ्यः
षष्ठी
गाडकस्य
गाडकयोः
गाडकानाम्
सप्तमी
गाडके
गाडकयोः
गाडकेषु


अन्याः