गाजयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाजयितव्यः
गाजयितव्यौ
गाजयितव्याः
सम्बोधन
गाजयितव्य
गाजयितव्यौ
गाजयितव्याः
द्वितीया
गाजयितव्यम्
गाजयितव्यौ
गाजयितव्यान्
तृतीया
गाजयितव्येन
गाजयितव्याभ्याम्
गाजयितव्यैः
चतुर्थी
गाजयितव्याय
गाजयितव्याभ्याम्
गाजयितव्येभ्यः
पञ्चमी
गाजयितव्यात् / गाजयितव्याद्
गाजयितव्याभ्याम्
गाजयितव्येभ्यः
षष्ठी
गाजयितव्यस्य
गाजयितव्ययोः
गाजयितव्यानाम्
सप्तमी
गाजयितव्ये
गाजयितव्ययोः
गाजयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गाजयितव्यः
गाजयितव्यौ
गाजयितव्याः
सम्बोधन
गाजयितव्य
गाजयितव्यौ
गाजयितव्याः
द्वितीया
गाजयितव्यम्
गाजयितव्यौ
गाजयितव्यान्
तृतीया
गाजयितव्येन
गाजयितव्याभ्याम्
गाजयितव्यैः
चतुर्थी
गाजयितव्याय
गाजयितव्याभ्याम्
गाजयितव्येभ्यः
पञ्चमी
गाजयितव्यात् / गाजयितव्याद्
गाजयितव्याभ्याम्
गाजयितव्येभ्यः
षष्ठी
गाजयितव्यस्य
गाजयितव्ययोः
गाजयितव्यानाम्
सप्तमी
गाजयितव्ये
गाजयितव्ययोः
गाजयितव्येषु


अन्याः