गव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गव्यः
गव्यौ
गव्याः
सम्बोधन
गव्य
गव्यौ
गव्याः
द्वितीया
गव्यम्
गव्यौ
गव्यान्
तृतीया
गव्येन
गव्याभ्याम्
गव्यैः
चतुर्थी
गव्याय
गव्याभ्याम्
गव्येभ्यः
पञ्चमी
गव्यात् / गव्याद्
गव्याभ्याम्
गव्येभ्यः
षष्ठी
गव्यस्य
गव्ययोः
गव्यानाम्
सप्तमी
गव्ये
गव्ययोः
गव्येषु
 
एक
द्वि
बहु
प्रथमा
गव्यः
गव्यौ
गव्याः
सम्बोधन
गव्य
गव्यौ
गव्याः
द्वितीया
गव्यम्
गव्यौ
गव्यान्
तृतीया
गव्येन
गव्याभ्याम्
गव्यैः
चतुर्थी
गव्याय
गव्याभ्याम्
गव्येभ्यः
पञ्चमी
गव्यात् / गव्याद्
गव्याभ्याम्
गव्येभ्यः
षष्ठी
गव्यस्य
गव्ययोः
गव्यानाम्
सप्तमी
गव्ये
गव्ययोः
गव्येषु


अन्याः