गवेषयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गवेषयितव्यः
गवेषयितव्यौ
गवेषयितव्याः
सम्बोधन
गवेषयितव्य
गवेषयितव्यौ
गवेषयितव्याः
द्वितीया
गवेषयितव्यम्
गवेषयितव्यौ
गवेषयितव्यान्
तृतीया
गवेषयितव्येन
गवेषयितव्याभ्याम्
गवेषयितव्यैः
चतुर्थी
गवेषयितव्याय
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
पञ्चमी
गवेषयितव्यात् / गवेषयितव्याद्
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
षष्ठी
गवेषयितव्यस्य
गवेषयितव्ययोः
गवेषयितव्यानाम्
सप्तमी
गवेषयितव्ये
गवेषयितव्ययोः
गवेषयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गवेषयितव्यः
गवेषयितव्यौ
गवेषयितव्याः
सम्बोधन
गवेषयितव्य
गवेषयितव्यौ
गवेषयितव्याः
द्वितीया
गवेषयितव्यम्
गवेषयितव्यौ
गवेषयितव्यान्
तृतीया
गवेषयितव्येन
गवेषयितव्याभ्याम्
गवेषयितव्यैः
चतुर्थी
गवेषयितव्याय
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
पञ्चमी
गवेषयितव्यात् / गवेषयितव्याद्
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
षष्ठी
गवेषयितव्यस्य
गवेषयितव्ययोः
गवेषयितव्यानाम्
सप्तमी
गवेषयितव्ये
गवेषयितव्ययोः
गवेषयितव्येषु


अन्याः