गवेषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गवेषकः
गवेषकौ
गवेषकाः
सम्बोधन
गवेषक
गवेषकौ
गवेषकाः
द्वितीया
गवेषकम्
गवेषकौ
गवेषकान्
तृतीया
गवेषकेण
गवेषकाभ्याम्
गवेषकैः
चतुर्थी
गवेषकाय
गवेषकाभ्याम्
गवेषकेभ्यः
पञ्चमी
गवेषकात् / गवेषकाद्
गवेषकाभ्याम्
गवेषकेभ्यः
षष्ठी
गवेषकस्य
गवेषकयोः
गवेषकाणाम्
सप्तमी
गवेषके
गवेषकयोः
गवेषकेषु
 
एक
द्वि
बहु
प्रथमा
गवेषकः
गवेषकौ
गवेषकाः
सम्बोधन
गवेषक
गवेषकौ
गवेषकाः
द्वितीया
गवेषकम्
गवेषकौ
गवेषकान्
तृतीया
गवेषकेण
गवेषकाभ्याम्
गवेषकैः
चतुर्थी
गवेषकाय
गवेषकाभ्याम्
गवेषकेभ्यः
पञ्चमी
गवेषकात् / गवेषकाद्
गवेषकाभ्याम्
गवेषकेभ्यः
षष्ठी
गवेषकस्य
गवेषकयोः
गवेषकाणाम्
सप्तमी
गवेषके
गवेषकयोः
गवेषकेषु


अन्याः