गल्हित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्हितः
गल्हितौ
गल्हिताः
सम्बोधन
गल्हित
गल्हितौ
गल्हिताः
द्वितीया
गल्हितम्
गल्हितौ
गल्हितान्
तृतीया
गल्हितेन
गल्हिताभ्याम्
गल्हितैः
चतुर्थी
गल्हिताय
गल्हिताभ्याम्
गल्हितेभ्यः
पञ्चमी
गल्हितात् / गल्हिताद्
गल्हिताभ्याम्
गल्हितेभ्यः
षष्ठी
गल्हितस्य
गल्हितयोः
गल्हितानाम्
सप्तमी
गल्हिते
गल्हितयोः
गल्हितेषु
 
एक
द्वि
बहु
प्रथमा
गल्हितः
गल्हितौ
गल्हिताः
सम्बोधन
गल्हित
गल्हितौ
गल्हिताः
द्वितीया
गल्हितम्
गल्हितौ
गल्हितान्
तृतीया
गल्हितेन
गल्हिताभ्याम्
गल्हितैः
चतुर्थी
गल्हिताय
गल्हिताभ्याम्
गल्हितेभ्यः
पञ्चमी
गल्हितात् / गल्हिताद्
गल्हिताभ्याम्
गल्हितेभ्यः
षष्ठी
गल्हितस्य
गल्हितयोः
गल्हितानाम्
सप्तमी
गल्हिते
गल्हितयोः
गल्हितेषु


अन्याः