गल्हमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्हमानः
गल्हमानौ
गल्हमानाः
सम्बोधन
गल्हमान
गल्हमानौ
गल्हमानाः
द्वितीया
गल्हमानम्
गल्हमानौ
गल्हमानान्
तृतीया
गल्हमानेन
गल्हमानाभ्याम्
गल्हमानैः
चतुर्थी
गल्हमानाय
गल्हमानाभ्याम्
गल्हमानेभ्यः
पञ्चमी
गल्हमानात् / गल्हमानाद्
गल्हमानाभ्याम्
गल्हमानेभ्यः
षष्ठी
गल्हमानस्य
गल्हमानयोः
गल्हमानानाम्
सप्तमी
गल्हमाने
गल्हमानयोः
गल्हमानेषु
 
एक
द्वि
बहु
प्रथमा
गल्हमानः
गल्हमानौ
गल्हमानाः
सम्बोधन
गल्हमान
गल्हमानौ
गल्हमानाः
द्वितीया
गल्हमानम्
गल्हमानौ
गल्हमानान्
तृतीया
गल्हमानेन
गल्हमानाभ्याम्
गल्हमानैः
चतुर्थी
गल्हमानाय
गल्हमानाभ्याम्
गल्हमानेभ्यः
पञ्चमी
गल्हमानात् / गल्हमानाद्
गल्हमानाभ्याम्
गल्हमानेभ्यः
षष्ठी
गल्हमानस्य
गल्हमानयोः
गल्हमानानाम्
सप्तमी
गल्हमाने
गल्हमानयोः
गल्हमानेषु


अन्याः