गल्हनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्हनीयः
गल्हनीयौ
गल्हनीयाः
सम्बोधन
गल्हनीय
गल्हनीयौ
गल्हनीयाः
द्वितीया
गल्हनीयम्
गल्हनीयौ
गल्हनीयान्
तृतीया
गल्हनीयेन
गल्हनीयाभ्याम्
गल्हनीयैः
चतुर्थी
गल्हनीयाय
गल्हनीयाभ्याम्
गल्हनीयेभ्यः
पञ्चमी
गल्हनीयात् / गल्हनीयाद्
गल्हनीयाभ्याम्
गल्हनीयेभ्यः
षष्ठी
गल्हनीयस्य
गल्हनीययोः
गल्हनीयानाम्
सप्तमी
गल्हनीये
गल्हनीययोः
गल्हनीयेषु
 
एक
द्वि
बहु
प्रथमा
गल्हनीयः
गल्हनीयौ
गल्हनीयाः
सम्बोधन
गल्हनीय
गल्हनीयौ
गल्हनीयाः
द्वितीया
गल्हनीयम्
गल्हनीयौ
गल्हनीयान्
तृतीया
गल्हनीयेन
गल्हनीयाभ्याम्
गल्हनीयैः
चतुर्थी
गल्हनीयाय
गल्हनीयाभ्याम्
गल्हनीयेभ्यः
पञ्चमी
गल्हनीयात् / गल्हनीयाद्
गल्हनीयाभ्याम्
गल्हनीयेभ्यः
षष्ठी
गल्हनीयस्य
गल्हनीययोः
गल्हनीयानाम्
सप्तमी
गल्हनीये
गल्हनीययोः
गल्हनीयेषु


अन्याः