गल्हक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्हकः
गल्हकौ
गल्हकाः
सम्बोधन
गल्हक
गल्हकौ
गल्हकाः
द्वितीया
गल्हकम्
गल्हकौ
गल्हकान्
तृतीया
गल्हकेन
गल्हकाभ्याम्
गल्हकैः
चतुर्थी
गल्हकाय
गल्हकाभ्याम्
गल्हकेभ्यः
पञ्चमी
गल्हकात् / गल्हकाद्
गल्हकाभ्याम्
गल्हकेभ्यः
षष्ठी
गल्हकस्य
गल्हकयोः
गल्हकानाम्
सप्तमी
गल्हके
गल्हकयोः
गल्हकेषु
 
एक
द्वि
बहु
प्रथमा
गल्हकः
गल्हकौ
गल्हकाः
सम्बोधन
गल्हक
गल्हकौ
गल्हकाः
द्वितीया
गल्हकम्
गल्हकौ
गल्हकान्
तृतीया
गल्हकेन
गल्हकाभ्याम्
गल्हकैः
चतुर्थी
गल्हकाय
गल्हकाभ्याम्
गल्हकेभ्यः
पञ्चमी
गल्हकात् / गल्हकाद्
गल्हकाभ्याम्
गल्हकेभ्यः
षष्ठी
गल्हकस्य
गल्हकयोः
गल्हकानाम्
सप्तमी
गल्हके
गल्हकयोः
गल्हकेषु


अन्याः