गल्भित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्भितः
गल्भितौ
गल्भिताः
सम्बोधन
गल्भित
गल्भितौ
गल्भिताः
द्वितीया
गल्भितम्
गल्भितौ
गल्भितान्
तृतीया
गल्भितेन
गल्भिताभ्याम्
गल्भितैः
चतुर्थी
गल्भिताय
गल्भिताभ्याम्
गल्भितेभ्यः
पञ्चमी
गल्भितात् / गल्भिताद्
गल्भिताभ्याम्
गल्भितेभ्यः
षष्ठी
गल्भितस्य
गल्भितयोः
गल्भितानाम्
सप्तमी
गल्भिते
गल्भितयोः
गल्भितेषु
 
एक
द्वि
बहु
प्रथमा
गल्भितः
गल्भितौ
गल्भिताः
सम्बोधन
गल्भित
गल्भितौ
गल्भिताः
द्वितीया
गल्भितम्
गल्भितौ
गल्भितान्
तृतीया
गल्भितेन
गल्भिताभ्याम्
गल्भितैः
चतुर्थी
गल्भिताय
गल्भिताभ्याम्
गल्भितेभ्यः
पञ्चमी
गल्भितात् / गल्भिताद्
गल्भिताभ्याम्
गल्भितेभ्यः
षष्ठी
गल्भितस्य
गल्भितयोः
गल्भितानाम्
सप्तमी
गल्भिते
गल्भितयोः
गल्भितेषु


अन्याः