गल्भनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्भनीयः
गल्भनीयौ
गल्भनीयाः
सम्बोधन
गल्भनीय
गल्भनीयौ
गल्भनीयाः
द्वितीया
गल्भनीयम्
गल्भनीयौ
गल्भनीयान्
तृतीया
गल्भनीयेन
गल्भनीयाभ्याम्
गल्भनीयैः
चतुर्थी
गल्भनीयाय
गल्भनीयाभ्याम्
गल्भनीयेभ्यः
पञ्चमी
गल्भनीयात् / गल्भनीयाद्
गल्भनीयाभ्याम्
गल्भनीयेभ्यः
षष्ठी
गल्भनीयस्य
गल्भनीययोः
गल्भनीयानाम्
सप्तमी
गल्भनीये
गल्भनीययोः
गल्भनीयेषु
 
एक
द्वि
बहु
प्रथमा
गल्भनीयः
गल्भनीयौ
गल्भनीयाः
सम्बोधन
गल्भनीय
गल्भनीयौ
गल्भनीयाः
द्वितीया
गल्भनीयम्
गल्भनीयौ
गल्भनीयान्
तृतीया
गल्भनीयेन
गल्भनीयाभ्याम्
गल्भनीयैः
चतुर्थी
गल्भनीयाय
गल्भनीयाभ्याम्
गल्भनीयेभ्यः
पञ्चमी
गल्भनीयात् / गल्भनीयाद्
गल्भनीयाभ्याम्
गल्भनीयेभ्यः
षष्ठी
गल्भनीयस्य
गल्भनीययोः
गल्भनीयानाम्
सप्तमी
गल्भनीये
गल्भनीययोः
गल्भनीयेषु


अन्याः