गलीतृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गलीतृ
गलीतृणी
गलीतॄणि
सम्बोधन
गलीतः / गलीतृ
गलीतृणी
गलीतॄणि
द्वितीया
गलीतृ
गलीतृणी
गलीतॄणि
तृतीया
गलीत्रा / गलीतृणा
गलीतृभ्याम्
गलीतृभिः
चतुर्थी
गलीत्रे / गलीतृणे
गलीतृभ्याम्
गलीतृभ्यः
पञ्चमी
गलीतुः / गलीतृणः
गलीतृभ्याम्
गलीतृभ्यः
षष्ठी
गलीतुः / गलीतृणः
गलीत्रोः / गलीतृणोः
गलीतॄणाम्
सप्तमी
गलीतरि / गलीतृणि
गलीत्रोः / गलीतृणोः
गलीतृषु
 
एक
द्वि
बहु
प्रथमा
गलीतृ
गलीतृणी
गलीतॄणि
सम्बोधन
गलीतः / गलीतृ
गलीतृणी
गलीतॄणि
द्वितीया
गलीतृ
गलीतृणी
गलीतॄणि
तृतीया
गलीत्रा / गलीतृणा
गलीतृभ्याम्
गलीतृभिः
चतुर्थी
गलीत्रे / गलीतृणे
गलीतृभ्याम्
गलीतृभ्यः
पञ्चमी
गलीतुः / गलीतृणः
गलीतृभ्याम्
गलीतृभ्यः
षष्ठी
गलीतुः / गलीतृणः
गलीत्रोः / गलीतृणोः
गलीतॄणाम्
सप्तमी
गलीतरि / गलीतृणि
गलीत्रोः / गलीतृणोः
गलीतृषु


अन्याः